Declension table of ?sāntvyamāna

Deva

NeuterSingularDualPlural
Nominativesāntvyamānam sāntvyamāne sāntvyamānāni
Vocativesāntvyamāna sāntvyamāne sāntvyamānāni
Accusativesāntvyamānam sāntvyamāne sāntvyamānāni
Instrumentalsāntvyamānena sāntvyamānābhyām sāntvyamānaiḥ
Dativesāntvyamānāya sāntvyamānābhyām sāntvyamānebhyaḥ
Ablativesāntvyamānāt sāntvyamānābhyām sāntvyamānebhyaḥ
Genitivesāntvyamānasya sāntvyamānayoḥ sāntvyamānānām
Locativesāntvyamāne sāntvyamānayoḥ sāntvyamāneṣu

Compound sāntvyamāna -

Adverb -sāntvyamānam -sāntvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria