Declension table of ?sāntvya

Deva

MasculineSingularDualPlural
Nominativesāntvyaḥ sāntvyau sāntvyāḥ
Vocativesāntvya sāntvyau sāntvyāḥ
Accusativesāntvyam sāntvyau sāntvyān
Instrumentalsāntvyena sāntvyābhyām sāntvyaiḥ sāntvyebhiḥ
Dativesāntvyāya sāntvyābhyām sāntvyebhyaḥ
Ablativesāntvyāt sāntvyābhyām sāntvyebhyaḥ
Genitivesāntvyasya sāntvyayoḥ sāntvyānām
Locativesāntvye sāntvyayoḥ sāntvyeṣu

Compound sāntvya -

Adverb -sāntvyam -sāntvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria