Declension table of ?sāntvitavatī

Deva

FeminineSingularDualPlural
Nominativesāntvitavatī sāntvitavatyau sāntvitavatyaḥ
Vocativesāntvitavati sāntvitavatyau sāntvitavatyaḥ
Accusativesāntvitavatīm sāntvitavatyau sāntvitavatīḥ
Instrumentalsāntvitavatyā sāntvitavatībhyām sāntvitavatībhiḥ
Dativesāntvitavatyai sāntvitavatībhyām sāntvitavatībhyaḥ
Ablativesāntvitavatyāḥ sāntvitavatībhyām sāntvitavatībhyaḥ
Genitivesāntvitavatyāḥ sāntvitavatyoḥ sāntvitavatīnām
Locativesāntvitavatyām sāntvitavatyoḥ sāntvitavatīṣu

Compound sāntvitavati - sāntvitavatī -

Adverb -sāntvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria