Declension table of ?sāntvitavat

Deva

MasculineSingularDualPlural
Nominativesāntvitavān sāntvitavantau sāntvitavantaḥ
Vocativesāntvitavan sāntvitavantau sāntvitavantaḥ
Accusativesāntvitavantam sāntvitavantau sāntvitavataḥ
Instrumentalsāntvitavatā sāntvitavadbhyām sāntvitavadbhiḥ
Dativesāntvitavate sāntvitavadbhyām sāntvitavadbhyaḥ
Ablativesāntvitavataḥ sāntvitavadbhyām sāntvitavadbhyaḥ
Genitivesāntvitavataḥ sāntvitavatoḥ sāntvitavatām
Locativesāntvitavati sāntvitavatoḥ sāntvitavatsu

Compound sāntvitavat -

Adverb -sāntvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria