The Sanskrit Grammarian: Declension |
---|
Declension table of sāntvita from sāntva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāntvitaḥ | sāntvitau | sāntvitāḥ |
Vocative | sāntvita | sāntvitau | sāntvitāḥ |
Accusative | sāntvitam | sāntvitau | sāntvitān |
Instrumental | sāntvitena | sāntvitābhyām | sāntvitaiḥ |
Dative | sāntvitāya | sāntvitābhyām | sāntvitebhyaḥ |
Ablative | sāntvitāt | sāntvitābhyām | sāntvitebhyaḥ |
Genitive | sāntvitasya | sāntvitayoḥ | sāntvitānām |
Locative | sāntvite | sāntvitayoḥ | sāntviteṣu |