Declension table of ?sāntvita

Deva

MasculineSingularDualPlural
Nominativesāntvitaḥ sāntvitau sāntvitāḥ
Vocativesāntvita sāntvitau sāntvitāḥ
Accusativesāntvitam sāntvitau sāntvitān
Instrumentalsāntvitena sāntvitābhyām sāntvitaiḥ sāntvitebhiḥ
Dativesāntvitāya sāntvitābhyām sāntvitebhyaḥ
Ablativesāntvitāt sāntvitābhyām sāntvitebhyaḥ
Genitivesāntvitasya sāntvitayoḥ sāntvitānām
Locativesāntvite sāntvitayoḥ sāntviteṣu

Compound sāntvita -

Adverb -sāntvitam -sāntvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria