सुबन्तावली ?सान्त्वयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमासान्त्वयितव्या सान्त्वयितव्ये सान्त्वयितव्याः
सम्बोधनम्सान्त्वयितव्ये सान्त्वयितव्ये सान्त्वयितव्याः
द्वितीयासान्त्वयितव्याम् सान्त्वयितव्ये सान्त्वयितव्याः
तृतीयासान्त्वयितव्यया सान्त्वयितव्याभ्याम् सान्त्वयितव्याभिः
चतुर्थीसान्त्वयितव्यायै सान्त्वयितव्याभ्याम् सान्त्वयितव्याभ्यः
पञ्चमीसान्त्वयितव्यायाः सान्त्वयितव्याभ्याम् सान्त्वयितव्याभ्यः
षष्ठीसान्त्वयितव्यायाः सान्त्वयितव्ययोः सान्त्वयितव्यानाम्
सप्तमीसान्त्वयितव्यायाम् सान्त्वयितव्ययोः सान्त्वयितव्यासु

अव्यय ॰सान्त्वयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria