Declension table of ?sāntvayitavyā

Deva

FeminineSingularDualPlural
Nominativesāntvayitavyā sāntvayitavye sāntvayitavyāḥ
Vocativesāntvayitavye sāntvayitavye sāntvayitavyāḥ
Accusativesāntvayitavyām sāntvayitavye sāntvayitavyāḥ
Instrumentalsāntvayitavyayā sāntvayitavyābhyām sāntvayitavyābhiḥ
Dativesāntvayitavyāyai sāntvayitavyābhyām sāntvayitavyābhyaḥ
Ablativesāntvayitavyāyāḥ sāntvayitavyābhyām sāntvayitavyābhyaḥ
Genitivesāntvayitavyāyāḥ sāntvayitavyayoḥ sāntvayitavyānām
Locativesāntvayitavyāyām sāntvayitavyayoḥ sāntvayitavyāsu

Adverb -sāntvayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria