Declension table of ?sāntvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesāntvayiṣyamāṇā sāntvayiṣyamāṇe sāntvayiṣyamāṇāḥ
Vocativesāntvayiṣyamāṇe sāntvayiṣyamāṇe sāntvayiṣyamāṇāḥ
Accusativesāntvayiṣyamāṇām sāntvayiṣyamāṇe sāntvayiṣyamāṇāḥ
Instrumentalsāntvayiṣyamāṇayā sāntvayiṣyamāṇābhyām sāntvayiṣyamāṇābhiḥ
Dativesāntvayiṣyamāṇāyai sāntvayiṣyamāṇābhyām sāntvayiṣyamāṇābhyaḥ
Ablativesāntvayiṣyamāṇāyāḥ sāntvayiṣyamāṇābhyām sāntvayiṣyamāṇābhyaḥ
Genitivesāntvayiṣyamāṇāyāḥ sāntvayiṣyamāṇayoḥ sāntvayiṣyamāṇānām
Locativesāntvayiṣyamāṇāyām sāntvayiṣyamāṇayoḥ sāntvayiṣyamāṇāsu

Adverb -sāntvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria