सुबन्तावली ?सान्त्वयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमासान्त्वयिष्यमाणा सान्त्वयिष्यमाणे सान्त्वयिष्यमाणाः
सम्बोधनम्सान्त्वयिष्यमाणे सान्त्वयिष्यमाणे सान्त्वयिष्यमाणाः
द्वितीयासान्त्वयिष्यमाणाम् सान्त्वयिष्यमाणे सान्त्वयिष्यमाणाः
तृतीयासान्त्वयिष्यमाणया सान्त्वयिष्यमाणाभ्याम् सान्त्वयिष्यमाणाभिः
चतुर्थीसान्त्वयिष्यमाणायै सान्त्वयिष्यमाणाभ्याम् सान्त्वयिष्यमाणाभ्यः
पञ्चमीसान्त्वयिष्यमाणायाः सान्त्वयिष्यमाणाभ्याम् सान्त्वयिष्यमाणाभ्यः
षष्ठीसान्त्वयिष्यमाणायाः सान्त्वयिष्यमाणयोः सान्त्वयिष्यमाणानाम्
सप्तमीसान्त्वयिष्यमाणायाम् सान्त्वयिष्यमाणयोः सान्त्वयिष्यमाणासु

अव्यय ॰सान्त्वयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria