Declension table of ?sāntvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesāntvayiṣyamāṇam sāntvayiṣyamāṇe sāntvayiṣyamāṇāni
Vocativesāntvayiṣyamāṇa sāntvayiṣyamāṇe sāntvayiṣyamāṇāni
Accusativesāntvayiṣyamāṇam sāntvayiṣyamāṇe sāntvayiṣyamāṇāni
Instrumentalsāntvayiṣyamāṇena sāntvayiṣyamāṇābhyām sāntvayiṣyamāṇaiḥ
Dativesāntvayiṣyamāṇāya sāntvayiṣyamāṇābhyām sāntvayiṣyamāṇebhyaḥ
Ablativesāntvayiṣyamāṇāt sāntvayiṣyamāṇābhyām sāntvayiṣyamāṇebhyaḥ
Genitivesāntvayiṣyamāṇasya sāntvayiṣyamāṇayoḥ sāntvayiṣyamāṇānām
Locativesāntvayiṣyamāṇe sāntvayiṣyamāṇayoḥ sāntvayiṣyamāṇeṣu

Compound sāntvayiṣyamāṇa -

Adverb -sāntvayiṣyamāṇam -sāntvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria