Declension table of ?sāntvayat

Deva

MasculineSingularDualPlural
Nominativesāntvayan sāntvayantau sāntvayantaḥ
Vocativesāntvayan sāntvayantau sāntvayantaḥ
Accusativesāntvayantam sāntvayantau sāntvayataḥ
Instrumentalsāntvayatā sāntvayadbhyām sāntvayadbhiḥ
Dativesāntvayate sāntvayadbhyām sāntvayadbhyaḥ
Ablativesāntvayataḥ sāntvayadbhyām sāntvayadbhyaḥ
Genitivesāntvayataḥ sāntvayatoḥ sāntvayatām
Locativesāntvayati sāntvayatoḥ sāntvayatsu

Compound sāntvayat -

Adverb -sāntvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria