Declension table of ?sāntvayantī

Deva

FeminineSingularDualPlural
Nominativesāntvayantī sāntvayantyau sāntvayantyaḥ
Vocativesāntvayanti sāntvayantyau sāntvayantyaḥ
Accusativesāntvayantīm sāntvayantyau sāntvayantīḥ
Instrumentalsāntvayantyā sāntvayantībhyām sāntvayantībhiḥ
Dativesāntvayantyai sāntvayantībhyām sāntvayantībhyaḥ
Ablativesāntvayantyāḥ sāntvayantībhyām sāntvayantībhyaḥ
Genitivesāntvayantyāḥ sāntvayantyoḥ sāntvayantīnām
Locativesāntvayantyām sāntvayantyoḥ sāntvayantīṣu

Compound sāntvayanti - sāntvayantī -

Adverb -sāntvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria