Declension table of ?sāntvayamānā

Deva

FeminineSingularDualPlural
Nominativesāntvayamānā sāntvayamāne sāntvayamānāḥ
Vocativesāntvayamāne sāntvayamāne sāntvayamānāḥ
Accusativesāntvayamānām sāntvayamāne sāntvayamānāḥ
Instrumentalsāntvayamānayā sāntvayamānābhyām sāntvayamānābhiḥ
Dativesāntvayamānāyai sāntvayamānābhyām sāntvayamānābhyaḥ
Ablativesāntvayamānāyāḥ sāntvayamānābhyām sāntvayamānābhyaḥ
Genitivesāntvayamānāyāḥ sāntvayamānayoḥ sāntvayamānānām
Locativesāntvayamānāyām sāntvayamānayoḥ sāntvayamānāsu

Adverb -sāntvayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria