Declension table of ?sāntvayamāna

Deva

NeuterSingularDualPlural
Nominativesāntvayamānam sāntvayamāne sāntvayamānāni
Vocativesāntvayamāna sāntvayamāne sāntvayamānāni
Accusativesāntvayamānam sāntvayamāne sāntvayamānāni
Instrumentalsāntvayamānena sāntvayamānābhyām sāntvayamānaiḥ
Dativesāntvayamānāya sāntvayamānābhyām sāntvayamānebhyaḥ
Ablativesāntvayamānāt sāntvayamānābhyām sāntvayamānebhyaḥ
Genitivesāntvayamānasya sāntvayamānayoḥ sāntvayamānānām
Locativesāntvayamāne sāntvayamānayoḥ sāntvayamāneṣu

Compound sāntvayamāna -

Adverb -sāntvayamānam -sāntvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria