Declension table of ?sāntvayamāna

Deva

MasculineSingularDualPlural
Nominativesāntvayamānaḥ sāntvayamānau sāntvayamānāḥ
Vocativesāntvayamāna sāntvayamānau sāntvayamānāḥ
Accusativesāntvayamānam sāntvayamānau sāntvayamānān
Instrumentalsāntvayamānena sāntvayamānābhyām sāntvayamānaiḥ sāntvayamānebhiḥ
Dativesāntvayamānāya sāntvayamānābhyām sāntvayamānebhyaḥ
Ablativesāntvayamānāt sāntvayamānābhyām sāntvayamānebhyaḥ
Genitivesāntvayamānasya sāntvayamānayoḥ sāntvayamānānām
Locativesāntvayamāne sāntvayamānayoḥ sāntvayamāneṣu

Compound sāntvayamāna -

Adverb -sāntvayamānam -sāntvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria