सुबन्तावली ?सान्त्वपूर्व

Roma

पुमान्एकद्विबहु
प्रथमासान्त्वपूर्वः सान्त्वपूर्वौ सान्त्वपूर्वाः
सम्बोधनम्सान्त्वपूर्व सान्त्वपूर्वौ सान्त्वपूर्वाः
द्वितीयासान्त्वपूर्वम् सान्त्वपूर्वौ सान्त्वपूर्वान्
तृतीयासान्त्वपूर्वेण सान्त्वपूर्वाभ्याम् सान्त्वपूर्वैः सान्त्वपूर्वेभिः
चतुर्थीसान्त्वपूर्वाय सान्त्वपूर्वाभ्याम् सान्त्वपूर्वेभ्यः
पञ्चमीसान्त्वपूर्वात् सान्त्वपूर्वाभ्याम् सान्त्वपूर्वेभ्यः
षष्ठीसान्त्वपूर्वस्य सान्त्वपूर्वयोः सान्त्वपूर्वाणाम्
सप्तमीसान्त्वपूर्वे सान्त्वपूर्वयोः सान्त्वपूर्वेषु

समास सान्त्वपूर्व

अव्यय ॰सान्त्वपूर्वम् ॰सान्त्वपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria