Declension table of ?sāntvanīyā

Deva

FeminineSingularDualPlural
Nominativesāntvanīyā sāntvanīye sāntvanīyāḥ
Vocativesāntvanīye sāntvanīye sāntvanīyāḥ
Accusativesāntvanīyām sāntvanīye sāntvanīyāḥ
Instrumentalsāntvanīyayā sāntvanīyābhyām sāntvanīyābhiḥ
Dativesāntvanīyāyai sāntvanīyābhyām sāntvanīyābhyaḥ
Ablativesāntvanīyāyāḥ sāntvanīyābhyām sāntvanīyābhyaḥ
Genitivesāntvanīyāyāḥ sāntvanīyayoḥ sāntvanīyānām
Locativesāntvanīyāyām sāntvanīyayoḥ sāntvanīyāsu

Adverb -sāntvanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria