Declension table of ?sāntvanīya

Deva

NeuterSingularDualPlural
Nominativesāntvanīyam sāntvanīye sāntvanīyāni
Vocativesāntvanīya sāntvanīye sāntvanīyāni
Accusativesāntvanīyam sāntvanīye sāntvanīyāni
Instrumentalsāntvanīyena sāntvanīyābhyām sāntvanīyaiḥ
Dativesāntvanīyāya sāntvanīyābhyām sāntvanīyebhyaḥ
Ablativesāntvanīyāt sāntvanīyābhyām sāntvanīyebhyaḥ
Genitivesāntvanīyasya sāntvanīyayoḥ sāntvanīyānām
Locativesāntvanīye sāntvanīyayoḥ sāntvanīyeṣu

Compound sāntvanīya -

Adverb -sāntvanīyam -sāntvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria