Declension table of ?sānitavat

Deva

MasculineSingularDualPlural
Nominativesānitavān sānitavantau sānitavantaḥ
Vocativesānitavan sānitavantau sānitavantaḥ
Accusativesānitavantam sānitavantau sānitavataḥ
Instrumentalsānitavatā sānitavadbhyām sānitavadbhiḥ
Dativesānitavate sānitavadbhyām sānitavadbhyaḥ
Ablativesānitavataḥ sānitavadbhyām sānitavadbhyaḥ
Genitivesānitavataḥ sānitavatoḥ sānitavatām
Locativesānitavati sānitavatoḥ sānitavatsu

Compound sānitavat -

Adverb -sānitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria