सुबन्तावली सानयिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सानयिष्यत् | सानयिष्यन्ती सानयिष्यती | सानयिष्यन्ति |
सम्बोधनम् | सानयिष्यत् | सानयिष्यन्ती सानयिष्यती | सानयिष्यन्ति |
द्वितीया | सानयिष्यत् | सानयिष्यन्ती सानयिष्यती | सानयिष्यन्ति |
तृतीया | सानयिष्यता | सानयिष्यद्भ्याम् | सानयिष्यद्भिः |
चतुर्थी | सानयिष्यते | सानयिष्यद्भ्याम् | सानयिष्यद्भ्यः |
पञ्चमी | सानयिष्यतः | सानयिष्यद्भ्याम् | सानयिष्यद्भ्यः |
षष्ठी | सानयिष्यतः | सानयिष्यतोः | सानयिष्यताम् |
सप्तमी | सानयिष्यति | सानयिष्यतोः | सानयिष्यत्सु |