Declension table of sāmyatā

Deva

FeminineSingularDualPlural
Nominativesāmyatā sāmyate sāmyatāḥ
Vocativesāmyate sāmyate sāmyatāḥ
Accusativesāmyatām sāmyate sāmyatāḥ
Instrumentalsāmyatayā sāmyatābhyām sāmyatābhiḥ
Dativesāmyatāyai sāmyatābhyām sāmyatābhyaḥ
Ablativesāmyatāyāḥ sāmyatābhyām sāmyatābhyaḥ
Genitivesāmyatāyāḥ sāmyatayoḥ sāmyatānām
Locativesāmyatāyām sāmyatayoḥ sāmyatāsu

Adverb -sāmyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria