सुबन्तावली ?सामुत्कर्षिक

Roma

पुमान्एकद्विबहु
प्रथमासामुत्कर्षिकः सामुत्कर्षिकौ सामुत्कर्षिकाः
सम्बोधनम्सामुत्कर्षिक सामुत्कर्षिकौ सामुत्कर्षिकाः
द्वितीयासामुत्कर्षिकम् सामुत्कर्षिकौ सामुत्कर्षिकान्
तृतीयासामुत्कर्षिकेण सामुत्कर्षिकाभ्याम् सामुत्कर्षिकैः सामुत्कर्षिकेभिः
चतुर्थीसामुत्कर्षिकाय सामुत्कर्षिकाभ्याम् सामुत्कर्षिकेभ्यः
पञ्चमीसामुत्कर्षिकात् सामुत्कर्षिकाभ्याम् सामुत्कर्षिकेभ्यः
षष्ठीसामुत्कर्षिकस्य सामुत्कर्षिकयोः सामुत्कर्षिकाणाम्
सप्तमीसामुत्कर्षिके सामुत्कर्षिकयोः सामुत्कर्षिकेषु

समास सामुत्कर्षिक

अव्यय ॰सामुत्कर्षिकम् ॰सामुत्कर्षिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria