सुबन्तावली ?सामसङ्गायक

Roma

पुमान्एकद्विबहु
प्रथमासामसङ्गायकः सामसङ्गायकौ सामसङ्गायकाः
सम्बोधनम्सामसङ्गायक सामसङ्गायकौ सामसङ्गायकाः
द्वितीयासामसङ्गायकम् सामसङ्गायकौ सामसङ्गायकान्
तृतीयासामसङ्गायकेन सामसङ्गायकाभ्याम् सामसङ्गायकैः सामसङ्गायकेभिः
चतुर्थीसामसङ्गायकाय सामसङ्गायकाभ्याम् सामसङ्गायकेभ्यः
पञ्चमीसामसङ्गायकात् सामसङ्गायकाभ्याम् सामसङ्गायकेभ्यः
षष्ठीसामसङ्गायकस्य सामसङ्गायकयोः सामसङ्गायकानाम्
सप्तमीसामसङ्गायके सामसङ्गायकयोः सामसङ्गायकेषु

समास सामसङ्गायक

अव्यय ॰सामसङ्गायकम् ॰सामसङ्गायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria