Declension table of ?sāmarthyavatī

Deva

FeminineSingularDualPlural
Nominativesāmarthyavatī sāmarthyavatyau sāmarthyavatyaḥ
Vocativesāmarthyavati sāmarthyavatyau sāmarthyavatyaḥ
Accusativesāmarthyavatīm sāmarthyavatyau sāmarthyavatīḥ
Instrumentalsāmarthyavatyā sāmarthyavatībhyām sāmarthyavatībhiḥ
Dativesāmarthyavatyai sāmarthyavatībhyām sāmarthyavatībhyaḥ
Ablativesāmarthyavatyāḥ sāmarthyavatībhyām sāmarthyavatībhyaḥ
Genitivesāmarthyavatyāḥ sāmarthyavatyoḥ sāmarthyavatīnām
Locativesāmarthyavatyām sāmarthyavatyoḥ sāmarthyavatīṣu

Compound sāmarthyavati - sāmarthyavatī -

Adverb -sāmarthyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria