सुबन्तावली ?सामर्थ्यबन्धन

Roma

नपुंसकम्एकद्विबहु
प्रथमासामर्थ्यबन्धनम् सामर्थ्यबन्धने सामर्थ्यबन्धनानि
सम्बोधनम्सामर्थ्यबन्धन सामर्थ्यबन्धने सामर्थ्यबन्धनानि
द्वितीयासामर्थ्यबन्धनम् सामर्थ्यबन्धने सामर्थ्यबन्धनानि
तृतीयासामर्थ्यबन्धनेन सामर्थ्यबन्धनाभ्याम् सामर्थ्यबन्धनैः
चतुर्थीसामर्थ्यबन्धनाय सामर्थ्यबन्धनाभ्याम् सामर्थ्यबन्धनेभ्यः
पञ्चमीसामर्थ्यबन्धनात् सामर्थ्यबन्धनाभ्याम् सामर्थ्यबन्धनेभ्यः
षष्ठीसामर्थ्यबन्धनस्य सामर्थ्यबन्धनयोः सामर्थ्यबन्धनानाम्
सप्तमीसामर्थ्यबन्धने सामर्थ्यबन्धनयोः सामर्थ्यबन्धनेषु

समास सामर्थ्यबन्धन

अव्यय ॰सामर्थ्यबन्धनम् ॰सामर्थ्यबन्धनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria