सुबन्तावली ?सामधर्मार्थनीतिमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासामधर्मार्थनीतिमत् सामधर्मार्थनीतिमन्ती सामधर्मार्थनीतिमती सामधर्मार्थनीतिमन्ति
सम्बोधनम्सामधर्मार्थनीतिमत् सामधर्मार्थनीतिमन्ती सामधर्मार्थनीतिमती सामधर्मार्थनीतिमन्ति
द्वितीयासामधर्मार्थनीतिमत् सामधर्मार्थनीतिमन्ती सामधर्मार्थनीतिमती सामधर्मार्थनीतिमन्ति
तृतीयासामधर्मार्थनीतिमता सामधर्मार्थनीतिमद्भ्याम् सामधर्मार्थनीतिमद्भिः
चतुर्थीसामधर्मार्थनीतिमते सामधर्मार्थनीतिमद्भ्याम् सामधर्मार्थनीतिमद्भ्यः
पञ्चमीसामधर्मार्थनीतिमतः सामधर्मार्थनीतिमद्भ्याम् सामधर्मार्थनीतिमद्भ्यः
षष्ठीसामधर्मार्थनीतिमतः सामधर्मार्थनीतिमतोः सामधर्मार्थनीतिमताम्
सप्तमीसामधर्मार्थनीतिमति सामधर्मार्थनीतिमतोः सामधर्मार्थनीतिमत्सु

अव्यय ॰सामधर्मार्थनीतिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria