Declension table of ?sāmadharmārthanītimat

Deva

MasculineSingularDualPlural
Nominativesāmadharmārthanītimān sāmadharmārthanītimantau sāmadharmārthanītimantaḥ
Vocativesāmadharmārthanītiman sāmadharmārthanītimantau sāmadharmārthanītimantaḥ
Accusativesāmadharmārthanītimantam sāmadharmārthanītimantau sāmadharmārthanītimataḥ
Instrumentalsāmadharmārthanītimatā sāmadharmārthanītimadbhyām sāmadharmārthanītimadbhiḥ
Dativesāmadharmārthanītimate sāmadharmārthanītimadbhyām sāmadharmārthanītimadbhyaḥ
Ablativesāmadharmārthanītimataḥ sāmadharmārthanītimadbhyām sāmadharmārthanītimadbhyaḥ
Genitivesāmadharmārthanītimataḥ sāmadharmārthanītimatoḥ sāmadharmārthanītimatām
Locativesāmadharmārthanītimati sāmadharmārthanītimatoḥ sāmadharmārthanītimatsu

Compound sāmadharmārthanītimat -

Adverb -sāmadharmārthanītimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria