सुबन्तावली ?सामान्यनिरुक्तिक्रोड

Roma

पुमान्एकद्विबहु
प्रथमासामान्यनिरुक्तिक्रोडः सामान्यनिरुक्तिक्रोडौ सामान्यनिरुक्तिक्रोडाः
सम्बोधनम्सामान्यनिरुक्तिक्रोड सामान्यनिरुक्तिक्रोडौ सामान्यनिरुक्तिक्रोडाः
द्वितीयासामान्यनिरुक्तिक्रोडम् सामान्यनिरुक्तिक्रोडौ सामान्यनिरुक्तिक्रोडान्
तृतीयासामान्यनिरुक्तिक्रोडेन सामान्यनिरुक्तिक्रोडाभ्याम् सामान्यनिरुक्तिक्रोडैः सामान्यनिरुक्तिक्रोडेभिः
चतुर्थीसामान्यनिरुक्तिक्रोडाय सामान्यनिरुक्तिक्रोडाभ्याम् सामान्यनिरुक्तिक्रोडेभ्यः
पञ्चमीसामान्यनिरुक्तिक्रोडात् सामान्यनिरुक्तिक्रोडाभ्याम् सामान्यनिरुक्तिक्रोडेभ्यः
षष्ठीसामान्यनिरुक्तिक्रोडस्य सामान्यनिरुक्तिक्रोडयोः सामान्यनिरुक्तिक्रोडानाम्
सप्तमीसामान्यनिरुक्तिक्रोडे सामान्यनिरुक्तिक्रोडयोः सामान्यनिरुक्तिक्रोडेषु

समास सामान्यनिरुक्तिक्रोड

अव्यय ॰सामान्यनिरुक्तिक्रोडम् ॰सामान्यनिरुक्तिक्रोडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria