सुबन्तावली ?सामान्यनिरुक्तिग्रन्थार्थ

Roma

पुमान्एकद्विबहु
प्रथमासामान्यनिरुक्तिग्रन्थार्थः सामान्यनिरुक्तिग्रन्थार्थौ सामान्यनिरुक्तिग्रन्थार्थाः
सम्बोधनम्सामान्यनिरुक्तिग्रन्थार्थ सामान्यनिरुक्तिग्रन्थार्थौ सामान्यनिरुक्तिग्रन्थार्थाः
द्वितीयासामान्यनिरुक्तिग्रन्थार्थम् सामान्यनिरुक्तिग्रन्थार्थौ सामान्यनिरुक्तिग्रन्थार्थान्
तृतीयासामान्यनिरुक्तिग्रन्थार्थेन सामान्यनिरुक्तिग्रन्थार्थाभ्याम् सामान्यनिरुक्तिग्रन्थार्थैः सामान्यनिरुक्तिग्रन्थार्थेभिः
चतुर्थीसामान्यनिरुक्तिग्रन्थार्थाय सामान्यनिरुक्तिग्रन्थार्थाभ्याम् सामान्यनिरुक्तिग्रन्थार्थेभ्यः
पञ्चमीसामान्यनिरुक्तिग्रन्थार्थात् सामान्यनिरुक्तिग्रन्थार्थाभ्याम् सामान्यनिरुक्तिग्रन्थार्थेभ्यः
षष्ठीसामान्यनिरुक्तिग्रन्थार्थस्य सामान्यनिरुक्तिग्रन्थार्थयोः सामान्यनिरुक्तिग्रन्थार्थानाम्
सप्तमीसामान्यनिरुक्तिग्रन्थार्थे सामान्यनिरुक्तिग्रन्थार्थयोः सामान्यनिरुक्तिग्रन्थार्थेषु

समास सामान्यनिरुक्तिग्रन्थार्थ

अव्यय ॰सामान्यनिरुक्तिग्रन्थार्थम् ॰सामान्यनिरुक्तिग्रन्थार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria