सुबन्तावली ?सामान्याभावप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासामान्याभावप्रकाशः सामान्याभावप्रकाशौ सामान्याभावप्रकाशाः
सम्बोधनम्सामान्याभावप्रकाश सामान्याभावप्रकाशौ सामान्याभावप्रकाशाः
द्वितीयासामान्याभावप्रकाशम् सामान्याभावप्रकाशौ सामान्याभावप्रकाशान्
तृतीयासामान्याभावप्रकाशेन सामान्याभावप्रकाशाभ्याम् सामान्याभावप्रकाशैः सामान्याभावप्रकाशेभिः
चतुर्थीसामान्याभावप्रकाशाय सामान्याभावप्रकाशाभ्याम् सामान्याभावप्रकाशेभ्यः
पञ्चमीसामान्याभावप्रकाशात् सामान्याभावप्रकाशाभ्याम् सामान्याभावप्रकाशेभ्यः
षष्ठीसामान्याभावप्रकाशस्य सामान्याभावप्रकाशयोः सामान्याभावप्रकाशानाम्
सप्तमीसामान्याभावप्रकाशे सामान्याभावप्रकाशयोः सामान्याभावप्रकाशेषु

समास सामान्याभावप्रकाश

अव्यय ॰सामान्याभावप्रकाशम् ॰सामान्याभावप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria