सुबन्तावली सामान्याभाव

Roma

पुमान्एकद्विबहु
प्रथमासामान्याभावः सामान्याभावौ सामान्याभावाः
सम्बोधनम्सामान्याभाव सामान्याभावौ सामान्याभावाः
द्वितीयासामान्याभावम् सामान्याभावौ सामान्याभावान्
तृतीयासामान्याभावेन सामान्याभावाभ्याम् सामान्याभावैः सामान्याभावेभिः
चतुर्थीसामान्याभावाय सामान्याभावाभ्याम् सामान्याभावेभ्यः
पञ्चमीसामान्याभावात् सामान्याभावाभ्याम् सामान्याभावेभ्यः
षष्ठीसामान्याभावस्य सामान्याभावयोः सामान्याभावानाम्
सप्तमीसामान्याभावे सामान्याभावयोः सामान्याभावेषु

समास सामान्याभाव

अव्यय ॰सामान्याभावम् ॰सामान्याभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria