Declension table of ?sālya

Deva

NeuterSingularDualPlural
Nominativesālyam sālye sālyāni
Vocativesālya sālye sālyāni
Accusativesālyam sālye sālyāni
Instrumentalsālyena sālyābhyām sālyaiḥ
Dativesālyāya sālyābhyām sālyebhyaḥ
Ablativesālyāt sālyābhyām sālyebhyaḥ
Genitivesālyasya sālyayoḥ sālyānām
Locativesālye sālyayoḥ sālyeṣu

Compound sālya -

Adverb -sālyam -sālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria