Declension table of ?sālya

Deva

MasculineSingularDualPlural
Nominativesālyaḥ sālyau sālyāḥ
Vocativesālya sālyau sālyāḥ
Accusativesālyam sālyau sālyān
Instrumentalsālyena sālyābhyām sālyaiḥ sālyebhiḥ
Dativesālyāya sālyābhyām sālyebhyaḥ
Ablativesālyāt sālyābhyām sālyebhyaḥ
Genitivesālyasya sālyayoḥ sālyānām
Locativesālye sālyayoḥ sālyeṣu

Compound sālya -

Adverb -sālyam -sālyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria