Declension table of ?sākāṅkṣā

Deva

FeminineSingularDualPlural
Nominativesākāṅkṣā sākāṅkṣe sākāṅkṣāḥ
Vocativesākāṅkṣe sākāṅkṣe sākāṅkṣāḥ
Accusativesākāṅkṣām sākāṅkṣe sākāṅkṣāḥ
Instrumentalsākāṅkṣayā sākāṅkṣābhyām sākāṅkṣābhiḥ
Dativesākāṅkṣāyai sākāṅkṣābhyām sākāṅkṣābhyaḥ
Ablativesākāṅkṣāyāḥ sākāṅkṣābhyām sākāṅkṣābhyaḥ
Genitivesākāṅkṣāyāḥ sākāṅkṣayoḥ sākāṅkṣāṇām
Locativesākāṅkṣāyām sākāṅkṣayoḥ sākāṅkṣāsu

Adverb -sākāṅkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria