Declension table of ?sākṣitavya

Deva

NeuterSingularDualPlural
Nominativesākṣitavyam sākṣitavye sākṣitavyāni
Vocativesākṣitavya sākṣitavye sākṣitavyāni
Accusativesākṣitavyam sākṣitavye sākṣitavyāni
Instrumentalsākṣitavyena sākṣitavyābhyām sākṣitavyaiḥ
Dativesākṣitavyāya sākṣitavyābhyām sākṣitavyebhyaḥ
Ablativesākṣitavyāt sākṣitavyābhyām sākṣitavyebhyaḥ
Genitivesākṣitavyasya sākṣitavyayoḥ sākṣitavyānām
Locativesākṣitavye sākṣitavyayoḥ sākṣitavyeṣu

Compound sākṣitavya -

Adverb -sākṣitavyam -sākṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria