Declension table of ?sākṣitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣitavyam | sākṣitavye | sākṣitavyāni |
Vocative | sākṣitavya | sākṣitavye | sākṣitavyāni |
Accusative | sākṣitavyam | sākṣitavye | sākṣitavyāni |
Instrumental | sākṣitavyena | sākṣitavyābhyām | sākṣitavyaiḥ |
Dative | sākṣitavyāya | sākṣitavyābhyām | sākṣitavyebhyaḥ |
Ablative | sākṣitavyāt | sākṣitavyābhyām | sākṣitavyebhyaḥ |
Genitive | sākṣitavyasya | sākṣitavyayoḥ | sākṣitavyānām |
Locative | sākṣitavye | sākṣitavyayoḥ | sākṣitavyeṣu |