Declension table of ?sākṣitavya

Deva

MasculineSingularDualPlural
Nominativesākṣitavyaḥ sākṣitavyau sākṣitavyāḥ
Vocativesākṣitavya sākṣitavyau sākṣitavyāḥ
Accusativesākṣitavyam sākṣitavyau sākṣitavyān
Instrumentalsākṣitavyena sākṣitavyābhyām sākṣitavyaiḥ sākṣitavyebhiḥ
Dativesākṣitavyāya sākṣitavyābhyām sākṣitavyebhyaḥ
Ablativesākṣitavyāt sākṣitavyābhyām sākṣitavyebhyaḥ
Genitivesākṣitavyasya sākṣitavyayoḥ sākṣitavyānām
Locativesākṣitavye sākṣitavyayoḥ sākṣitavyeṣu

Compound sākṣitavya -

Adverb -sākṣitavyam -sākṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria