Declension table of ?sākṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣitavatī | sākṣitavatyau | sākṣitavatyaḥ |
Vocative | sākṣitavati | sākṣitavatyau | sākṣitavatyaḥ |
Accusative | sākṣitavatīm | sākṣitavatyau | sākṣitavatīḥ |
Instrumental | sākṣitavatyā | sākṣitavatībhyām | sākṣitavatībhiḥ |
Dative | sākṣitavatyai | sākṣitavatībhyām | sākṣitavatībhyaḥ |
Ablative | sākṣitavatyāḥ | sākṣitavatībhyām | sākṣitavatībhyaḥ |
Genitive | sākṣitavatyāḥ | sākṣitavatyoḥ | sākṣitavatīnām |
Locative | sākṣitavatyām | sākṣitavatyoḥ | sākṣitavatīṣu |