Declension table of ?sākṣitavatī

Deva

FeminineSingularDualPlural
Nominativesākṣitavatī sākṣitavatyau sākṣitavatyaḥ
Vocativesākṣitavati sākṣitavatyau sākṣitavatyaḥ
Accusativesākṣitavatīm sākṣitavatyau sākṣitavatīḥ
Instrumentalsākṣitavatyā sākṣitavatībhyām sākṣitavatībhiḥ
Dativesākṣitavatyai sākṣitavatībhyām sākṣitavatībhyaḥ
Ablativesākṣitavatyāḥ sākṣitavatībhyām sākṣitavatībhyaḥ
Genitivesākṣitavatyāḥ sākṣitavatyoḥ sākṣitavatīnām
Locativesākṣitavatyām sākṣitavatyoḥ sākṣitavatīṣu

Compound sākṣitavati - sākṣitavatī -

Adverb -sākṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria