Declension table of ?sākṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣitavat | sākṣitavantī sākṣitavatī | sākṣitavanti |
Vocative | sākṣitavat | sākṣitavantī sākṣitavatī | sākṣitavanti |
Accusative | sākṣitavat | sākṣitavantī sākṣitavatī | sākṣitavanti |
Instrumental | sākṣitavatā | sākṣitavadbhyām | sākṣitavadbhiḥ |
Dative | sākṣitavate | sākṣitavadbhyām | sākṣitavadbhyaḥ |
Ablative | sākṣitavataḥ | sākṣitavadbhyām | sākṣitavadbhyaḥ |
Genitive | sākṣitavataḥ | sākṣitavatoḥ | sākṣitavatām |
Locative | sākṣitavati | sākṣitavatoḥ | sākṣitavatsu |