Declension table of ?sākṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣitavān | sākṣitavantau | sākṣitavantaḥ |
Vocative | sākṣitavan | sākṣitavantau | sākṣitavantaḥ |
Accusative | sākṣitavantam | sākṣitavantau | sākṣitavataḥ |
Instrumental | sākṣitavatā | sākṣitavadbhyām | sākṣitavadbhiḥ |
Dative | sākṣitavate | sākṣitavadbhyām | sākṣitavadbhyaḥ |
Ablative | sākṣitavataḥ | sākṣitavadbhyām | sākṣitavadbhyaḥ |
Genitive | sākṣitavataḥ | sākṣitavatoḥ | sākṣitavatām |
Locative | sākṣitavati | sākṣitavatoḥ | sākṣitavatsu |