Declension table of ?sākṣitavat

Deva

MasculineSingularDualPlural
Nominativesākṣitavān sākṣitavantau sākṣitavantaḥ
Vocativesākṣitavan sākṣitavantau sākṣitavantaḥ
Accusativesākṣitavantam sākṣitavantau sākṣitavataḥ
Instrumentalsākṣitavatā sākṣitavadbhyām sākṣitavadbhiḥ
Dativesākṣitavate sākṣitavadbhyām sākṣitavadbhyaḥ
Ablativesākṣitavataḥ sākṣitavadbhyām sākṣitavadbhyaḥ
Genitivesākṣitavataḥ sākṣitavatoḥ sākṣitavatām
Locativesākṣitavati sākṣitavatoḥ sākṣitavatsu

Compound sākṣitavat -

Adverb -sākṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria