Declension table of ?sākṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣitam | sākṣite | sākṣitāni |
Vocative | sākṣita | sākṣite | sākṣitāni |
Accusative | sākṣitam | sākṣite | sākṣitāni |
Instrumental | sākṣitena | sākṣitābhyām | sākṣitaiḥ |
Dative | sākṣitāya | sākṣitābhyām | sākṣitebhyaḥ |
Ablative | sākṣitāt | sākṣitābhyām | sākṣitebhyaḥ |
Genitive | sākṣitasya | sākṣitayoḥ | sākṣitānām |
Locative | sākṣite | sākṣitayoḥ | sākṣiteṣu |