Declension table of ?sākṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣitaḥ | sākṣitau | sākṣitāḥ |
Vocative | sākṣita | sākṣitau | sākṣitāḥ |
Accusative | sākṣitam | sākṣitau | sākṣitān |
Instrumental | sākṣitena | sākṣitābhyām | sākṣitaiḥ sākṣitebhiḥ |
Dative | sākṣitāya | sākṣitābhyām | sākṣitebhyaḥ |
Ablative | sākṣitāt | sākṣitābhyām | sākṣitebhyaḥ |
Genitive | sākṣitasya | sākṣitayoḥ | sākṣitānām |
Locative | sākṣite | sākṣitayoḥ | sākṣiteṣu |