Declension table of ?sākṣikā

Deva

FeminineSingularDualPlural
Nominativesākṣikā sākṣike sākṣikāḥ
Vocativesākṣike sākṣike sākṣikāḥ
Accusativesākṣikām sākṣike sākṣikāḥ
Instrumentalsākṣikayā sākṣikābhyām sākṣikābhiḥ
Dativesākṣikāyai sākṣikābhyām sākṣikābhyaḥ
Ablativesākṣikāyāḥ sākṣikābhyām sākṣikābhyaḥ
Genitivesākṣikāyāḥ sākṣikayoḥ sākṣikāṇām
Locativesākṣikāyām sākṣikayoḥ sākṣikāsu

Adverb -sākṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria