Declension table of ?sākṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣiṣyat | sākṣiṣyantī sākṣiṣyatī | sākṣiṣyanti |
Vocative | sākṣiṣyat | sākṣiṣyantī sākṣiṣyatī | sākṣiṣyanti |
Accusative | sākṣiṣyat | sākṣiṣyantī sākṣiṣyatī | sākṣiṣyanti |
Instrumental | sākṣiṣyatā | sākṣiṣyadbhyām | sākṣiṣyadbhiḥ |
Dative | sākṣiṣyate | sākṣiṣyadbhyām | sākṣiṣyadbhyaḥ |
Ablative | sākṣiṣyataḥ | sākṣiṣyadbhyām | sākṣiṣyadbhyaḥ |
Genitive | sākṣiṣyataḥ | sākṣiṣyatoḥ | sākṣiṣyatām |
Locative | sākṣiṣyati | sākṣiṣyatoḥ | sākṣiṣyatsu |