Declension table of ?sākṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣiṣyan | sākṣiṣyantau | sākṣiṣyantaḥ |
Vocative | sākṣiṣyan | sākṣiṣyantau | sākṣiṣyantaḥ |
Accusative | sākṣiṣyantam | sākṣiṣyantau | sākṣiṣyataḥ |
Instrumental | sākṣiṣyatā | sākṣiṣyadbhyām | sākṣiṣyadbhiḥ |
Dative | sākṣiṣyate | sākṣiṣyadbhyām | sākṣiṣyadbhyaḥ |
Ablative | sākṣiṣyataḥ | sākṣiṣyadbhyām | sākṣiṣyadbhyaḥ |
Genitive | sākṣiṣyataḥ | sākṣiṣyatoḥ | sākṣiṣyatām |
Locative | sākṣiṣyati | sākṣiṣyatoḥ | sākṣiṣyatsu |