Declension table of ?sākṣiṣyat

Deva

MasculineSingularDualPlural
Nominativesākṣiṣyan sākṣiṣyantau sākṣiṣyantaḥ
Vocativesākṣiṣyan sākṣiṣyantau sākṣiṣyantaḥ
Accusativesākṣiṣyantam sākṣiṣyantau sākṣiṣyataḥ
Instrumentalsākṣiṣyatā sākṣiṣyadbhyām sākṣiṣyadbhiḥ
Dativesākṣiṣyate sākṣiṣyadbhyām sākṣiṣyadbhyaḥ
Ablativesākṣiṣyataḥ sākṣiṣyadbhyām sākṣiṣyadbhyaḥ
Genitivesākṣiṣyataḥ sākṣiṣyatoḥ sākṣiṣyatām
Locativesākṣiṣyati sākṣiṣyatoḥ sākṣiṣyatsu

Compound sākṣiṣyat -

Adverb -sākṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria