Declension table of ?sākṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativesākṣiṣyantī sākṣiṣyantyau sākṣiṣyantyaḥ
Vocativesākṣiṣyanti sākṣiṣyantyau sākṣiṣyantyaḥ
Accusativesākṣiṣyantīm sākṣiṣyantyau sākṣiṣyantīḥ
Instrumentalsākṣiṣyantyā sākṣiṣyantībhyām sākṣiṣyantībhiḥ
Dativesākṣiṣyantyai sākṣiṣyantībhyām sākṣiṣyantībhyaḥ
Ablativesākṣiṣyantyāḥ sākṣiṣyantībhyām sākṣiṣyantībhyaḥ
Genitivesākṣiṣyantyāḥ sākṣiṣyantyoḥ sākṣiṣyantīnām
Locativesākṣiṣyantyām sākṣiṣyantyoḥ sākṣiṣyantīṣu

Compound sākṣiṣyanti - sākṣiṣyantī -

Adverb -sākṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria