Declension table of ?sākṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sākṣiṣyantī | sākṣiṣyantyau | sākṣiṣyantyaḥ |
Vocative | sākṣiṣyanti | sākṣiṣyantyau | sākṣiṣyantyaḥ |
Accusative | sākṣiṣyantīm | sākṣiṣyantyau | sākṣiṣyantīḥ |
Instrumental | sākṣiṣyantyā | sākṣiṣyantībhyām | sākṣiṣyantībhiḥ |
Dative | sākṣiṣyantyai | sākṣiṣyantībhyām | sākṣiṣyantībhyaḥ |
Ablative | sākṣiṣyantyāḥ | sākṣiṣyantībhyām | sākṣiṣyantībhyaḥ |
Genitive | sākṣiṣyantyāḥ | sākṣiṣyantyoḥ | sākṣiṣyantīnām |
Locative | sākṣiṣyantyām | sākṣiṣyantyoḥ | sākṣiṣyantīṣu |