Declension table of ?sākṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesākṣiṣyamāṇā sākṣiṣyamāṇe sākṣiṣyamāṇāḥ
Vocativesākṣiṣyamāṇe sākṣiṣyamāṇe sākṣiṣyamāṇāḥ
Accusativesākṣiṣyamāṇām sākṣiṣyamāṇe sākṣiṣyamāṇāḥ
Instrumentalsākṣiṣyamāṇayā sākṣiṣyamāṇābhyām sākṣiṣyamāṇābhiḥ
Dativesākṣiṣyamāṇāyai sākṣiṣyamāṇābhyām sākṣiṣyamāṇābhyaḥ
Ablativesākṣiṣyamāṇāyāḥ sākṣiṣyamāṇābhyām sākṣiṣyamāṇābhyaḥ
Genitivesākṣiṣyamāṇāyāḥ sākṣiṣyamāṇayoḥ sākṣiṣyamāṇānām
Locativesākṣiṣyamāṇāyām sākṣiṣyamāṇayoḥ sākṣiṣyamāṇāsu

Adverb -sākṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria