Declension table of ?sākṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesākṣiṣyamāṇaḥ sākṣiṣyamāṇau sākṣiṣyamāṇāḥ
Vocativesākṣiṣyamāṇa sākṣiṣyamāṇau sākṣiṣyamāṇāḥ
Accusativesākṣiṣyamāṇam sākṣiṣyamāṇau sākṣiṣyamāṇān
Instrumentalsākṣiṣyamāṇena sākṣiṣyamāṇābhyām sākṣiṣyamāṇaiḥ sākṣiṣyamāṇebhiḥ
Dativesākṣiṣyamāṇāya sākṣiṣyamāṇābhyām sākṣiṣyamāṇebhyaḥ
Ablativesākṣiṣyamāṇāt sākṣiṣyamāṇābhyām sākṣiṣyamāṇebhyaḥ
Genitivesākṣiṣyamāṇasya sākṣiṣyamāṇayoḥ sākṣiṣyamāṇānām
Locativesākṣiṣyamāṇe sākṣiṣyamāṇayoḥ sākṣiṣyamāṇeṣu

Compound sākṣiṣyamāṇa -

Adverb -sākṣiṣyamāṇam -sākṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria