Declension table of ?sākṣat

Deva

MasculineSingularDualPlural
Nominativesākṣan sākṣantau sākṣantaḥ
Vocativesākṣan sākṣantau sākṣantaḥ
Accusativesākṣantam sākṣantau sākṣataḥ
Instrumentalsākṣatā sākṣadbhyām sākṣadbhiḥ
Dativesākṣate sākṣadbhyām sākṣadbhyaḥ
Ablativesākṣataḥ sākṣadbhyām sākṣadbhyaḥ
Genitivesākṣataḥ sākṣatoḥ sākṣatām
Locativesākṣati sākṣatoḥ sākṣatsu

Compound sākṣat -

Adverb -sākṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria