Declension table of ?sākṣantī

Deva

FeminineSingularDualPlural
Nominativesākṣantī sākṣantyau sākṣantyaḥ
Vocativesākṣanti sākṣantyau sākṣantyaḥ
Accusativesākṣantīm sākṣantyau sākṣantīḥ
Instrumentalsākṣantyā sākṣantībhyām sākṣantībhiḥ
Dativesākṣantyai sākṣantībhyām sākṣantībhyaḥ
Ablativesākṣantyāḥ sākṣantībhyām sākṣantībhyaḥ
Genitivesākṣantyāḥ sākṣantyoḥ sākṣantīnām
Locativesākṣantyām sākṣantyoḥ sākṣantīṣu

Compound sākṣanti - sākṣantī -

Adverb -sākṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria