सुबन्तावली ?साक्षात्कारिन्

Roma

पुमान्एकद्विबहु
प्रथमासाक्षात्कारी साक्षात्कारिणौ साक्षात्कारिणः
सम्बोधनम्साक्षात्कारिन् साक्षात्कारिणौ साक्षात्कारिणः
द्वितीयासाक्षात्कारिणम् साक्षात्कारिणौ साक्षात्कारिणः
तृतीयासाक्षात्कारिणा साक्षात्कारिभ्याम् साक्षात्कारिभिः
चतुर्थीसाक्षात्कारिणे साक्षात्कारिभ्याम् साक्षात्कारिभ्यः
पञ्चमीसाक्षात्कारिणः साक्षात्कारिभ्याम् साक्षात्कारिभ्यः
षष्ठीसाक्षात्कारिणः साक्षात्कारिणोः साक्षात्कारिणाम्
सप्तमीसाक्षात्कारिणि साक्षात्कारिणोः साक्षात्कारिषु

समास साक्षात्कारि

अव्यय ॰साक्षात्कारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria